Sunday, September 29, 2013

21. DHUMAPANA VIDHI / धूमपान विधि

21. DHUMAPANA VIDHI / धूमपान विधि


INDICATION

जत्रूर्ध्व कफवतोत्ध विकाराणामजन्मने
उच्छेदाय च जातानां पिबेत्धूमं सदाआत्मवान्



विकाराणाम् = in diseases


1.   जत्रूर्ध्व - in diseases above shoulders
2. कफवतोत्ध -  arising from increase of kapha and vata
3. उच्छेदाय च जातानां - for cure of diseases which have already risen
4. सदाआत्मवान् -  who wishes take care of  health always




TYPES OF DHUMA ACCORDING TO DOSHAS


स्निग्धो  मध्यः स तीक्षणस्य वाते वातकफे कफे
योज्यः


स्निग्धो वाते

मध्यःवातकफे

तीक्षणस्य कफे


1. snigdha / mrudu /prayogika

·      mild
·      lubricating
·      in vata disorders

2. madhya / shamana


·      palliative
·      medium
·      in vata - kapha disorders

3. teekshna


  •   virecana / purgative
  •   shodhana / purifactory




धूम अनर्ह/ persons unfit for dhuma / inhalation


न  रक्तपित्तार्ति विरिक्तोदरमेहिषु
तिमिरोर्ध्वानिलाध्मानरोहिणीदत्तबस्तिषु
मत्स्यमध्यदूधिक्षीरक्षोउद्रस्नेहविषाशिषु
शिरस्याभिहते पाण्डुरोगे जागरिते निशि



1.   रक्तपित्तार्ति- with raktapitta

2. विरिक्त- who have undergone purgation

3. उदर - enlargement of abdomen

4. मेहिषु - diabetes

5. तिमिर - blindness

6.  ऊर्ध्वानिला - upward movement of vata

7. आध्मान - flatulence

8.  रोहिणी- a throat disease

9.  दत्तबस्तिषु - who have been administered enema

10. who have eaten


·      मत्स्य-  fish
·      मध्य - wine
·      दूधि - curd
·      क्षीर - milk
·      क्षोउद्र- honey
·      स्नेह  - fat
·      विषाशिषु - poison

11.शिरस्याभिहते - injured in the head

12. पाण्डुरोगे - anemia

13. जागरिते निशि - who have kept awake at night





अकाल अतिपीत धूम / dhuma done at improper time or  in excess


रक्तपित्तान्ध्यबाधिर्यत्रुण्मूर्च्छामदमोहकृत्
धुमोअकाले अतिपीतो वा तत्र शीतो विधिर्हितः



1.   रक्तपित्ता
2. अन्ध्य- blindness
3. बाधिर्य - deafness
4. तृड - thirst
5. मूर्च्छा - fainting
6.  मद - intoxication
7. मोहकृत् - delusion


Treatment 


 तत्र शीतो विधिर्हितः



cold regimen is the ideal treatment


धूम योग्य काल/ proper time for dhuma / inhalation



1.मृदु धूम

क्षुतजृम्भितविण्मूत्रस्त्रीसेवाशस्त्रकर्मणाम्
हासस्य दन्त काष्ठस्य धुममन्ते पिबेन्मृदुम्

at the end of 



1.   क्षुत -  sneezing
2. जृम्भित - yawning
3. विण् - defecation
4. मूत्र - micturition
5. स्त्रीसेवा - coitus
6.  शस्त्रकर्मणाम्- surgery
7. हासस्य - bouts of laughing
8.  दन्त काष्ठस्य - use of tooth brush 



2. मध्यम धूमं


कालेष्वेषु निशाहारनावनान्ते च मध्यमम्

at the end of 

1.    निशा - night
2.आहार- food
3.नावना - nasya/ nasal medication



3. तीक्ष्ण धूमं


निद्रानस्योन्जनस्नानच्छर्दितान्ते विरेचनम्

at the end of 



1.   निद्रा - sleep
2. नस्य - nasya/ nasal medication
3. अन्जन - collyrium
4. स्नान -bath
5. छर्द्दि - vomiting





धूम यन्त्र / dhumapana instrument

धूम नेत्रकं / nozzle


बस्तिनेत्रसमद्रव्यं त्रिकोशं कारयेत् ऋजु
मूलाग्रेअन्गुष्ठकोलास्थिप्रवेशं धुमनेत्रकम्


1.from same materials as बस्तिनेत्र  or enema nozzle

2.त्रिकोशं - with three chambers

3.ऋजु - straight

4.permitting entry of अन्गुष्ठ / thumb and a कोलास्थि or stone of jujube fruit through orifices at its root/मूलम्   and अग्रं  / tip respectively


प्रमाणं


तीक्ष्णस्नेहनमध्येषु त्रीणि चत्वारि पञ्च च
अङ्गुलानां क्रमात्पातुः प्रमाणे नाष्टकानि तत्

1. तीक्ष्णं  - 3 x  8

2. स्नेहनं - 4 x 8

3. मध्यं -   5 x 8 



धुमपान विधि / mode of dhumapana / inhalation



ऋजूपविष्ट  विवृतास्यस्त्रिपर्ययम्
पिधाय च्छिद्रमेकैकं  धूमं नासिकया पिबेत्



1.   ऋजूपविष्ट  -  should sit straight and attentive

2.विवृतास्य    -  mouth open

3.inhale smoke through each nostril alternatively


  •   closing 1 nostril while inhaling through other
  •   inhalation should be done thrice
  •   1 bout = sucking the smoke and letting it out together
  •   each time - 3 such bouts




Dhuma acording to movement of dosha



प्राक् पिबेन्नासयोत्क्लिष्टे दोषे घ्राणशिरोगते 



if dosas are localized in the nose and head are moving from their sites

·         inhalation through the nose first



उत्क्लेशनार्थं वक्त्रेण,

if dosas are not moving , but adhering 

·      inhalation first through the mouth 
·      to make them move



 विपरीतं तु कण्ठगे

if dosas are localised in the throat

·      inhalation first through the nose
·      then through the mouth



मुखेनैवोद्वमेत्धूमं 

smoke inhaled should be let out only through the mouth



 नासया द्रिग्विघातकृत्

if smoke let out through the nose

द्रिग्विघातकृत्/ loss of vision


Time

आक्षेपमोक्षैः  पातव्यो धूमस्तु त्रिभिस्त्रिभिस्त्रिभिः


  •   should be done thrice
  •   with three suckings
  •   3 let outs alternately




Time of taking dhuma



अह्नः पिबेत्सकृत् स्निग्धं, द्विर्मध्यं , शोधनं परम्
त्रिश्चतुर्वा

अह्नः पिबेत्सकृत् स्निग्धं,


  • during day time



snigdham- 

·         once


 द्विर्मध्यं ,

madhyam

·         twice

 शोधनं परम्
त्रिश्चतुर्वा


shodhanam

·         three to four times


धूम द्रव्यं


1. मृदु


मृदौ तत्र द्रव्याण्यगुरुगुग्गुलु
मुस्तस्थौणेयशैलेयनलदोशीरवालकम्
वयङ्गकौन्तीमधुकबिल्वमज्जैलवालुकम्
श्रीवेष्टकं सर्जरसो ध्यामकं मदनं प्लवम्
शल्लकी कुंकुमं माषा यवाः कुन्दुरुकास्तिलाः
स्नेहः फलानां साराणां मेदो मज्जा वसा घृतम्

1.आगरु 
2.गुग्गुलु
3.मुस्त
4.स्थौणेय
5.शैलेय
6.नलद
7.उशीर
8.वालकम्
9. वयङ्ग
10. कौन्ती
11.मधुक
12.बिल्वमज्ज
13.एलवालुकम्
14.श्रीवेष्टकं
15.सर्जरस
16.ध्यामकं 
17.मदनं 
18.प्लवम्
19.शल्लकी 
20.कुंकुमं 
21. माषा 
22.यवाः
23.कुन्दुरुका
24.तिला 
25.स्नेहः फलानां साराणां  - oil from fruits and sara of trees
26.मेदो - fat
27.मज्जा - marrow
28.वसा - muscle fat
29.घृतम्- ghee



2. मध्यमं


शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम्
न्यग्रोधोदुम्बराश्वत्थप्लक्षरोध्रत्वचः सिताः
यष्टिमधु सुवर्णत्वक् पद्मकं रक्तयष्टिका
गन्धाश्चाकुष्ठतगराः



1.   शल्लकी 
2. लाक्षा 
3. पृथ्वीका 
4. कमल
5. उत्पलम्
6.  न्यग्रोध
7. उदुम्बरा
8.  अ श्वत्थ
9.  प्लाक्ष
10. रोध्र
11.त्वचः
12. सिताः
13.यष्टिमधु
14.सुवर्णत्वक्
15.पद्मकं 
16.रक्तयष्टिका
17.कुष्ठ
18.तगराः
19.गन्धाश्चा- other scents



३. तीक्षणं


तीक्ष्णे ज्योतिष्मती निशा
दशमुलमानोह्वालं लाक्षा श्वेता फलत्रयम्
गन्धद्रव्याणि तीक्ष्णानि गणो मुर्ध्व विरेचनः


1.   ज्योतिष्मती 
2. निशा
3. दशमूल
4. मनोह्वा
5. लं 
6.  लाक्षा 
7. श्वेता 
8.  फलत्रयम्
9.  गन्धद्रव्याणि तीक्ष्णानि substances with strong smell
10. गणो मुर्ध्व विरेचनः



धूम वर्ति / preparation of dhuma varti


जले स्थितामहोरात्रमीषिकां द्वादशाङ्गुलाम्
पिष्टैर्धुमऔषधैरेवम् पञ्चकृत्वः प्रलेपयेत्
वर्तिरङ्गुष्ठकस्थुलो  यवमध्या यधा भवेत्
छाया शुष्कां विगर्भो तां स्नेहाभ्यक्तां यथायथम्
धुमनेत्रार्पितां पातुमग्निप्लुष्टां  प्रयोजयेत्


1.   12 angulas in length  द्वादशाङ्गुलाम्

2. soaked in water for a day and night

3. wrapped in 5 layers with a ribbon of cloth

4. smeared with paste of drugs

5. thickness that  of middle portion of thumb / अङ्गुष्ठकस्थुलो 

6.  dried in shade

7. removed of its reeds

8.  smeared with any suitable fat material

9.  inserted into smoking tube

10.lit with fire and used


कासघ्न धूमम्/ antitussive smoke


शरावसंपुटच्छिद्रे नाडीं न्यस्य दशाङ्गुलां
अष्टाङ्गुलां वा वक्त्रेण कासवान् धुममापिबेत्



1.   8 or 10 angulas long

2.   fixed to a hole

·      made in a capsule of earthen saucers
·      inhale smoke through the tube

·      burning coal is placed in an earthen saucer
·      powder of drugs sprinkled over it
·      covered with another saucer having a hole in center
·      tube connected to the hole



धुमपान फल/ benefits of inhalation 


कासः श्वासः पीनसो विस्वरत्वं पुतिर्गन्धः पाण्डुता केशदोषः
कर्णस्याक्षिस्रावकन्द्वर्तिजाड्यं तन्द्रा हिध्मा धुमपं न स्पृशान्ति

will not be affected by


1.   कास- cough

2. श्वास - dyspnea

3. पीनसो - rhinitis

4. विस्वरत्वं  - disorder of voice

5. पुतिर्गन्धः - bad smell of mouth and nose

6.  पाण्डुता  - pallor of voice

7. केशदोषः- disorder of hair

8.  कर्णस्याक्षिस्रावकन्द्वर्तिजाड्यं  - 

·      discharge
·      itching
·      pain
·      inactivity
          of ears, mouth, eyes

9.  तन्द्र - stupor

10. हिध्मा - hiccup


No comments:

Post a Comment